Motto

Motto for the university has been chosen from Brahmapurāṇam of Vedavyasa. The motto has been represented in Devanagari script in the logo. ‘prajvālito jñānamayaḥ pradīpaḥ’ indicating the supremacy of knowledge. This motto represents the objective of the university to unite ancient and modern knowledge systems. The lamp of knowledge should light up this world, going beyond place and time burning bright fueledby knowledge never to be extinguished. It emphasizes the vision that human life should be entwined inseparably with knowledge.

ध्येयवाक्यम्

विश्वविद्यालयस्य ध्येयवाक्यं वेदव्यासीय ब्रह्मपुराणादुदृतम् । विश्वविद्यालयीय प्रतीकचिन्हे ध्येयवाक्यं देवनागरीलिप्यां प्रस्तुतम् ।“ प्रज्वालितो ज्ञानमयप्रदीपः”  इति ज्ञानस्य प्रभुत्त्वमत्रनिदर्शितम् । ध्येयवाकेन विश्वविद्यालयस्य सनातन – नवीनज्ञानव्यवस्थायाः सङ्घटनोद्देश्यं प्रस्तुतम् । ज्ञानदीपः जगत्प्रकाशकः , देशं कालं चातिरिच्य जाज्वल्यमानः स्यात् । अनेन मानवजीवनस्य ज्ञानेन सह अविनाभावसम्बन्धमुद्देश्यं स्पष्टं भवति।

Logo

The logo of Karnataka Samskrit University was created by a famed artist of Karnataka, Sri. Muralidhara V Rathod. The logo, as conceptualized by the honorable Vice Chancellor and the artist, is unique. It contains the title of the university in Devanagari, English and Kannada scripts. Devanagari script has been chosen since the university is based on the foundations of Samskrit language, literature and knowledge. Devanagari has been extensively used since ancient times for representing many Indian languages. Through Devanagari script, the University symbolises the greatness of the divine language, Samskrit. The expanse and global reach of the university is signified by the English script. The university is a dream-child of the Karnataka government. It is a representative of all Samskrit scholars of Karnataka, and also intends to nurture mutual co-operation between Samskrit and Kannada languages. This is signified by the use of Kannada script in the logo.

प्रतीकचिन्हम्

कर्नाटकसंस्कृतविश्वविद्यालयस्य प्रतीकचिन्हं कर्नाटकस्य प्रसिद्धकलारेणश्री मुरलीधर वि राथोड महाभागेन निर्मितम् । माननीयकुलपति महाभागानां कलाकारस्य च प्रतीकचिन्हकल्पना अद्वितीया । अस्मिन् विश्वविद्यालयस्य नाम देवनागर्यां आङ्ले कन्नडे च लिप्यां वर्तते । विश्वविद्यालयस्य संस्कॄतभाषा साहित्य  ज्ञानमूलत्वात् देवनागरीलिपिश्चिता ।

प्रचीनकालात् भारतीयानां बहूनां भाषाणां प्रस्तुतौ देवनागरीलिपिः प्रचुरतया प्रयुक्ता । देवनागरीलिप्या विश्वविद्यालयःदेवभाषायाः संस्कृतस्य महत्वं द्योतयति । विश्वविद्यालयस्य विश्वव्यापकता आङ्ललिप्या प्रस्तुता । विश्वविद्यालयः कर्नाटकसर्वकारीय कल्पनाशिशुः । कर्नाटकस्य समेषां संस्कृतविदुषां प्रतिनिधिः अपि च कन्नड – संस्कृत भाषयोः  परस्परसम्बन्धपोषकः । अयमंशः प्रतीकचिन्हस्य कन्नडलिप्या द्योत्यते ।