Vision

To become a world class university with focus on preservation and promotion of Samskrit language and  literature through quality education and research using ancient wisdom and modern outlook.

दृष्टिः
अर्वाचीनलेपयुक्तप्राचीनज्ञानराशिद्वारा निर्मितशिक्षणेनसंशोधनेन च संस्कृतभाषायाः साहित्यस्य च संरक्षण –प्रसणोद्दिष्ट विश्वमान्य विश्वविद्यालयनिर्माणम्।

Mission

KSU was established with the objective of linking ancient Indian knowledge systems with modern science and technology. The university is committed to spearhead research in this direction in order to establish the relevance of our ancient knowledge repository in the modern age with concrete examples. The university aims to create a bridge between ancient knowledge & modern science and transform itself into a premier Institution of Interdisciplinary Studies, multi-disciplinary Studies and Research.

उद्देश्यम्
आधुनिकविज्ञानतन्त्रज्ञानेन सह प्राचीनभारतीयज्ञानशाखायाः सम्पर्कसृष्ट्युद्देश्येन कर्नाटकसंस्कृतविश्वविद्यालयः संस्थापितः । सम्प्रति आधुनिकजगति प्राचीनज्ञानसम्पदः अन्वययोग्यत्वं निदर्शनैः प्रस्तुतीकर्तुं विश्वविद्यालयः शोधरतोऽस्ति । विश्वविद्यालयः सनातनज्ञाननवीनज्ञानयोर्मध्ये सेतुनिर्माणोद्देश्येन अन्तःशास्त्रीयाध्ययनस्य विभिन्नज्ञानशाखायाः शोधस्य च साधनसंस्थात्वेन स्थितोऽस्ति ।